Declension table of śābdabodha

Deva

MasculineSingularDualPlural
Nominativeśābdabodhaḥ śābdabodhau śābdabodhāḥ
Vocativeśābdabodha śābdabodhau śābdabodhāḥ
Accusativeśābdabodham śābdabodhau śābdabodhān
Instrumentalśābdabodhena śābdabodhābhyām śābdabodhaiḥ śābdabodhebhiḥ
Dativeśābdabodhāya śābdabodhābhyām śābdabodhebhyaḥ
Ablativeśābdabodhāt śābdabodhābhyām śābdabodhebhyaḥ
Genitiveśābdabodhasya śābdabodhayoḥ śābdabodhānām
Locativeśābdabodhe śābdabodhayoḥ śābdabodheṣu

Compound śābdabodha -

Adverb -śābdabodham -śābdabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria