Declension table of śābda

Deva

NeuterSingularDualPlural
Nominativeśābdam śābde śābdāni
Vocativeśābda śābde śābdāni
Accusativeśābdam śābde śābdāni
Instrumentalśābdena śābdābhyām śābdaiḥ
Dativeśābdāya śābdābhyām śābdebhyaḥ
Ablativeśābdāt śābdābhyām śābdebhyaḥ
Genitiveśābdasya śābdayoḥ śābdānām
Locativeśābde śābdayoḥ śābdeṣu

Compound śābda -

Adverb -śābdam -śābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria