Declension table of śābda

Deva

MasculineSingularDualPlural
Nominativeśābdaḥ śābdau śābdāḥ
Vocativeśābda śābdau śābdāḥ
Accusativeśābdam śābdau śābdān
Instrumentalśābdena śābdābhyām śābdaiḥ śābdebhiḥ
Dativeśābdāya śābdābhyām śābdebhyaḥ
Ablativeśābdāt śābdābhyām śābdebhyaḥ
Genitiveśābdasya śābdayoḥ śābdānām
Locativeśābde śābdayoḥ śābdeṣu

Compound śābda -

Adverb -śābdam -śābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria