Declension table of ?śābasta

Deva

MasculineSingularDualPlural
Nominativeśābastaḥ śābastau śābastāḥ
Vocativeśābasta śābastau śābastāḥ
Accusativeśābastam śābastau śābastān
Instrumentalśābastena śābastābhyām śābastaiḥ śābastebhiḥ
Dativeśābastāya śābastābhyām śābastebhyaḥ
Ablativeśābastāt śābastābhyām śābastebhyaḥ
Genitiveśābastasya śābastayoḥ śābastānām
Locativeśābaste śābastayoḥ śābasteṣu

Compound śābasta -

Adverb -śābastam -śābastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria