Declension table of ?śābarotsava

Deva

MasculineSingularDualPlural
Nominativeśābarotsavaḥ śābarotsavau śābarotsavāḥ
Vocativeśābarotsava śābarotsavau śābarotsavāḥ
Accusativeśābarotsavam śābarotsavau śābarotsavān
Instrumentalśābarotsavena śābarotsavābhyām śābarotsavaiḥ śābarotsavebhiḥ
Dativeśābarotsavāya śābarotsavābhyām śābarotsavebhyaḥ
Ablativeśābarotsavāt śābarotsavābhyām śābarotsavebhyaḥ
Genitiveśābarotsavasya śābarotsavayoḥ śābarotsavānām
Locativeśābarotsave śābarotsavayoḥ śābarotsaveṣu

Compound śābarotsava -

Adverb -śābarotsavam -śābarotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria