Declension table of ?śābaropaniṣad

Deva

FeminineSingularDualPlural
Nominativeśābaropaniṣat śābaropaniṣadau śābaropaniṣadaḥ
Vocativeśābaropaniṣat śābaropaniṣadau śābaropaniṣadaḥ
Accusativeśābaropaniṣadam śābaropaniṣadau śābaropaniṣadaḥ
Instrumentalśābaropaniṣadā śābaropaniṣadbhyām śābaropaniṣadbhiḥ
Dativeśābaropaniṣade śābaropaniṣadbhyām śābaropaniṣadbhyaḥ
Ablativeśābaropaniṣadaḥ śābaropaniṣadbhyām śābaropaniṣadbhyaḥ
Genitiveśābaropaniṣadaḥ śābaropaniṣadoḥ śābaropaniṣadām
Locativeśābaropaniṣadi śābaropaniṣadoḥ śābaropaniṣatsu

Compound śābaropaniṣat -

Adverb -śābaropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria