Declension table of ?śābarikā

Deva

FeminineSingularDualPlural
Nominativeśābarikā śābarike śābarikāḥ
Vocativeśābarike śābarike śābarikāḥ
Accusativeśābarikām śābarike śābarikāḥ
Instrumentalśābarikayā śābarikābhyām śābarikābhiḥ
Dativeśābarikāyai śābarikābhyām śābarikābhyaḥ
Ablativeśābarikāyāḥ śābarikābhyām śābarikābhyaḥ
Genitiveśābarikāyāḥ śābarikayoḥ śābarikāṇām
Locativeśābarikāyām śābarikayoḥ śābarikāsu

Adverb -śābarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria