Declension table of ?śābaracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśābaracintāmaṇiḥ śābaracintāmaṇī śābaracintāmaṇayaḥ
Vocativeśābaracintāmaṇe śābaracintāmaṇī śābaracintāmaṇayaḥ
Accusativeśābaracintāmaṇim śābaracintāmaṇī śābaracintāmaṇīn
Instrumentalśābaracintāmaṇinā śābaracintāmaṇibhyām śābaracintāmaṇibhiḥ
Dativeśābaracintāmaṇaye śābaracintāmaṇibhyām śābaracintāmaṇibhyaḥ
Ablativeśābaracintāmaṇeḥ śābaracintāmaṇibhyām śābaracintāmaṇibhyaḥ
Genitiveśābaracintāmaṇeḥ śābaracintāmaṇyoḥ śābaracintāmaṇīnām
Locativeśābaracintāmaṇau śābaracintāmaṇyoḥ śābaracintāmaṇiṣu

Compound śābaracintāmaṇi -

Adverb -śābaracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria