Declension table of śābarabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśābarabhāṣyam śābarabhāṣye śābarabhāṣyāṇi
Vocativeśābarabhāṣya śābarabhāṣye śābarabhāṣyāṇi
Accusativeśābarabhāṣyam śābarabhāṣye śābarabhāṣyāṇi
Instrumentalśābarabhāṣyeṇa śābarabhāṣyābhyām śābarabhāṣyaiḥ
Dativeśābarabhāṣyāya śābarabhāṣyābhyām śābarabhāṣyebhyaḥ
Ablativeśābarabhāṣyāt śābarabhāṣyābhyām śābarabhāṣyebhyaḥ
Genitiveśābarabhāṣyasya śābarabhāṣyayoḥ śābarabhāṣyāṇām
Locativeśābarabhāṣye śābarabhāṣyayoḥ śābarabhāṣyeṣu

Compound śābarabhāṣya -

Adverb -śābarabhāṣyam -śābarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria