Declension table of ?śābarāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśābarāyaṇaḥ śābarāyaṇau śābarāyaṇāḥ
Vocativeśābarāyaṇa śābarāyaṇau śābarāyaṇāḥ
Accusativeśābarāyaṇam śābarāyaṇau śābarāyaṇān
Instrumentalśābarāyaṇena śābarāyaṇābhyām śābarāyaṇaiḥ śābarāyaṇebhiḥ
Dativeśābarāyaṇāya śābarāyaṇābhyām śābarāyaṇebhyaḥ
Ablativeśābarāyaṇāt śābarāyaṇābhyām śābarāyaṇebhyaḥ
Genitiveśābarāyaṇasya śābarāyaṇayoḥ śābarāyaṇānām
Locativeśābarāyaṇe śābarāyaṇayoḥ śābarāyaṇeṣu

Compound śābarāyaṇa -

Adverb -śābarāyaṇam -śābarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria