Declension table of ?śābalīya

Deva

NeuterSingularDualPlural
Nominativeśābalīyam śābalīye śābalīyāni
Vocativeśābalīya śābalīye śābalīyāni
Accusativeśābalīyam śābalīye śābalīyāni
Instrumentalśābalīyena śābalīyābhyām śābalīyaiḥ
Dativeśābalīyāya śābalīyābhyām śābalīyebhyaḥ
Ablativeśābalīyāt śābalīyābhyām śābalīyebhyaḥ
Genitiveśābalīyasya śābalīyayoḥ śābalīyānām
Locativeśābalīye śābalīyayoḥ śābalīyeṣu

Compound śābalīya -

Adverb -śābalīyam -śābalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria