Declension table of ?śāṭyāyanyupaniṣad

Deva

FeminineSingularDualPlural
Nominativeśāṭyāyanyupaniṣat śāṭyāyanyupaniṣadau śāṭyāyanyupaniṣadaḥ
Vocativeśāṭyāyanyupaniṣat śāṭyāyanyupaniṣadau śāṭyāyanyupaniṣadaḥ
Accusativeśāṭyāyanyupaniṣadam śāṭyāyanyupaniṣadau śāṭyāyanyupaniṣadaḥ
Instrumentalśāṭyāyanyupaniṣadā śāṭyāyanyupaniṣadbhyām śāṭyāyanyupaniṣadbhiḥ
Dativeśāṭyāyanyupaniṣade śāṭyāyanyupaniṣadbhyām śāṭyāyanyupaniṣadbhyaḥ
Ablativeśāṭyāyanyupaniṣadaḥ śāṭyāyanyupaniṣadbhyām śāṭyāyanyupaniṣadbhyaḥ
Genitiveśāṭyāyanyupaniṣadaḥ śāṭyāyanyupaniṣadoḥ śāṭyāyanyupaniṣadām
Locativeśāṭyāyanyupaniṣadi śāṭyāyanyupaniṣadoḥ śāṭyāyanyupaniṣatsu

Compound śāṭyāyanyupaniṣat -

Adverb -śāṭyāyanyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria