Declension table of ?śāṭyāyanīyopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśāṭyāyanīyopaniṣat śāṭyāyanīyopaniṣadau śāṭyāyanīyopaniṣadaḥ
Vocativeśāṭyāyanīyopaniṣat śāṭyāyanīyopaniṣadau śāṭyāyanīyopaniṣadaḥ
Accusativeśāṭyāyanīyopaniṣadam śāṭyāyanīyopaniṣadau śāṭyāyanīyopaniṣadaḥ
Instrumentalśāṭyāyanīyopaniṣadā śāṭyāyanīyopaniṣadbhyām śāṭyāyanīyopaniṣadbhiḥ
Dativeśāṭyāyanīyopaniṣade śāṭyāyanīyopaniṣadbhyām śāṭyāyanīyopaniṣadbhyaḥ
Ablativeśāṭyāyanīyopaniṣadaḥ śāṭyāyanīyopaniṣadbhyām śāṭyāyanīyopaniṣadbhyaḥ
Genitiveśāṭyāyanīyopaniṣadaḥ śāṭyāyanīyopaniṣadoḥ śāṭyāyanīyopaniṣadām
Locativeśāṭyāyanīyopaniṣadi śāṭyāyanīyopaniṣadoḥ śāṭyāyanīyopaniṣatsu

Compound śāṭyāyanīyopaniṣat -

Adverb -śāṭyāyanīyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria