Declension table of ?śāṭyāyanī

Deva

FeminineSingularDualPlural
Nominativeśāṭyāyanī śāṭyāyanyau śāṭyāyanyaḥ
Vocativeśāṭyāyani śāṭyāyanyau śāṭyāyanyaḥ
Accusativeśāṭyāyanīm śāṭyāyanyau śāṭyāyanīḥ
Instrumentalśāṭyāyanyā śāṭyāyanībhyām śāṭyāyanībhiḥ
Dativeśāṭyāyanyai śāṭyāyanībhyām śāṭyāyanībhyaḥ
Ablativeśāṭyāyanyāḥ śāṭyāyanībhyām śāṭyāyanībhyaḥ
Genitiveśāṭyāyanyāḥ śāṭyāyanyoḥ śāṭyāyanīnām
Locativeśāṭyāyanyām śāṭyāyanyoḥ śāṭyāyanīṣu

Compound śāṭyāyani - śāṭyāyanī -

Adverb -śāṭyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria