Declension table of ?śāṭyāyanaka

Deva

NeuterSingularDualPlural
Nominativeśāṭyāyanakam śāṭyāyanake śāṭyāyanakāni
Vocativeśāṭyāyanaka śāṭyāyanake śāṭyāyanakāni
Accusativeśāṭyāyanakam śāṭyāyanake śāṭyāyanakāni
Instrumentalśāṭyāyanakena śāṭyāyanakābhyām śāṭyāyanakaiḥ
Dativeśāṭyāyanakāya śāṭyāyanakābhyām śāṭyāyanakebhyaḥ
Ablativeśāṭyāyanakāt śāṭyāyanakābhyām śāṭyāyanakebhyaḥ
Genitiveśāṭyāyanakasya śāṭyāyanakayoḥ śāṭyāyanakānām
Locativeśāṭyāyanake śāṭyāyanakayoḥ śāṭyāyanakeṣu

Compound śāṭyāyanaka -

Adverb -śāṭyāyanakam -śāṭyāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria