Declension table of ?śāṭyāyanahoma

Deva

MasculineSingularDualPlural
Nominativeśāṭyāyanahomaḥ śāṭyāyanahomau śāṭyāyanahomāḥ
Vocativeśāṭyāyanahoma śāṭyāyanahomau śāṭyāyanahomāḥ
Accusativeśāṭyāyanahomam śāṭyāyanahomau śāṭyāyanahomān
Instrumentalśāṭyāyanahomena śāṭyāyanahomābhyām śāṭyāyanahomaiḥ śāṭyāyanahomebhiḥ
Dativeśāṭyāyanahomāya śāṭyāyanahomābhyām śāṭyāyanahomebhyaḥ
Ablativeśāṭyāyanahomāt śāṭyāyanahomābhyām śāṭyāyanahomebhyaḥ
Genitiveśāṭyāyanahomasya śāṭyāyanahomayoḥ śāṭyāyanahomānām
Locativeśāṭyāyanahome śāṭyāyanahomayoḥ śāṭyāyanahomeṣu

Compound śāṭyāyanahoma -

Adverb -śāṭyāyanahomam -śāṭyāyanahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria