Declension table of ?śāṭyāyanabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeśāṭyāyanabrāhmaṇam śāṭyāyanabrāhmaṇe śāṭyāyanabrāhmaṇāni
Vocativeśāṭyāyanabrāhmaṇa śāṭyāyanabrāhmaṇe śāṭyāyanabrāhmaṇāni
Accusativeśāṭyāyanabrāhmaṇam śāṭyāyanabrāhmaṇe śāṭyāyanabrāhmaṇāni
Instrumentalśāṭyāyanabrāhmaṇena śāṭyāyanabrāhmaṇābhyām śāṭyāyanabrāhmaṇaiḥ
Dativeśāṭyāyanabrāhmaṇāya śāṭyāyanabrāhmaṇābhyām śāṭyāyanabrāhmaṇebhyaḥ
Ablativeśāṭyāyanabrāhmaṇāt śāṭyāyanabrāhmaṇābhyām śāṭyāyanabrāhmaṇebhyaḥ
Genitiveśāṭyāyanabrāhmaṇasya śāṭyāyanabrāhmaṇayoḥ śāṭyāyanabrāhmaṇānām
Locativeśāṭyāyanabrāhmaṇe śāṭyāyanabrāhmaṇayoḥ śāṭyāyanabrāhmaṇeṣu

Compound śāṭyāyanabrāhmaṇa -

Adverb -śāṭyāyanabrāhmaṇam -śāṭyāyanabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria