Declension table of ?śāṭyāyana

Deva

NeuterSingularDualPlural
Nominativeśāṭyāyanam śāṭyāyane śāṭyāyanāni
Vocativeśāṭyāyana śāṭyāyane śāṭyāyanāni
Accusativeśāṭyāyanam śāṭyāyane śāṭyāyanāni
Instrumentalśāṭyāyanena śāṭyāyanābhyām śāṭyāyanaiḥ
Dativeśāṭyāyanāya śāṭyāyanābhyām śāṭyāyanebhyaḥ
Ablativeśāṭyāyanāt śāṭyāyanābhyām śāṭyāyanebhyaḥ
Genitiveśāṭyāyanasya śāṭyāyanayoḥ śāṭyāyanānām
Locativeśāṭyāyane śāṭyāyanayoḥ śāṭyāyaneṣu

Compound śāṭyāyana -

Adverb -śāṭyāyanam -śāṭyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria