Declension table of ?śāṭyāyana

Deva

MasculineSingularDualPlural
Nominativeśāṭyāyanaḥ śāṭyāyanau śāṭyāyanāḥ
Vocativeśāṭyāyana śāṭyāyanau śāṭyāyanāḥ
Accusativeśāṭyāyanam śāṭyāyanau śāṭyāyanān
Instrumentalśāṭyāyanena śāṭyāyanābhyām śāṭyāyanaiḥ śāṭyāyanebhiḥ
Dativeśāṭyāyanāya śāṭyāyanābhyām śāṭyāyanebhyaḥ
Ablativeśāṭyāyanāt śāṭyāyanābhyām śāṭyāyanebhyaḥ
Genitiveśāṭyāyanasya śāṭyāyanayoḥ śāṭyāyanānām
Locativeśāṭyāyane śāṭyāyanayoḥ śāṭyāyaneṣu

Compound śāṭyāyana -

Adverb -śāṭyāyanam -śāṭyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria