Declension table of ?śāṭya

Deva

NeuterSingularDualPlural
Nominativeśāṭyam śāṭye śāṭyāni
Vocativeśāṭya śāṭye śāṭyāni
Accusativeśāṭyam śāṭye śāṭyāni
Instrumentalśāṭyena śāṭyābhyām śāṭyaiḥ
Dativeśāṭyāya śāṭyābhyām śāṭyebhyaḥ
Ablativeśāṭyāt śāṭyābhyām śāṭyebhyaḥ
Genitiveśāṭyasya śāṭyayoḥ śāṭyānām
Locativeśāṭye śāṭyayoḥ śāṭyeṣu

Compound śāṭya -

Adverb -śāṭyam -śāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria