Declension table of ?śāṭīpracchada

Deva

NeuterSingularDualPlural
Nominativeśāṭīpracchadam śāṭīpracchade śāṭīpracchadāni
Vocativeśāṭīpracchada śāṭīpracchade śāṭīpracchadāni
Accusativeśāṭīpracchadam śāṭīpracchade śāṭīpracchadāni
Instrumentalśāṭīpracchadena śāṭīpracchadābhyām śāṭīpracchadaiḥ
Dativeśāṭīpracchadāya śāṭīpracchadābhyām śāṭīpracchadebhyaḥ
Ablativeśāṭīpracchadāt śāṭīpracchadābhyām śāṭīpracchadebhyaḥ
Genitiveśāṭīpracchadasya śāṭīpracchadayoḥ śāṭīpracchadānām
Locativeśāṭīpracchade śāṭīpracchadayoḥ śāṭīpracchadeṣu

Compound śāṭīpracchada -

Adverb -śāṭīpracchadam -śāṭīpracchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria