Declension table of ?śāṭīpicchaka

Deva

NeuterSingularDualPlural
Nominativeśāṭīpicchakam śāṭīpicchake śāṭīpicchakāni
Vocativeśāṭīpicchaka śāṭīpicchake śāṭīpicchakāni
Accusativeśāṭīpicchakam śāṭīpicchake śāṭīpicchakāni
Instrumentalśāṭīpicchakena śāṭīpicchakābhyām śāṭīpicchakaiḥ
Dativeśāṭīpicchakāya śāṭīpicchakābhyām śāṭīpicchakebhyaḥ
Ablativeśāṭīpicchakāt śāṭīpicchakābhyām śāṭīpicchakebhyaḥ
Genitiveśāṭīpicchakasya śāṭīpicchakayoḥ śāṭīpicchakānām
Locativeśāṭīpicchake śāṭīpicchakayoḥ śāṭīpicchakeṣu

Compound śāṭīpicchaka -

Adverb -śāṭīpicchakam -śāṭīpicchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria