Declension table of ?śāṭhyavat

Deva

NeuterSingularDualPlural
Nominativeśāṭhyavat śāṭhyavantī śāṭhyavatī śāṭhyavanti
Vocativeśāṭhyavat śāṭhyavantī śāṭhyavatī śāṭhyavanti
Accusativeśāṭhyavat śāṭhyavantī śāṭhyavatī śāṭhyavanti
Instrumentalśāṭhyavatā śāṭhyavadbhyām śāṭhyavadbhiḥ
Dativeśāṭhyavate śāṭhyavadbhyām śāṭhyavadbhyaḥ
Ablativeśāṭhyavataḥ śāṭhyavadbhyām śāṭhyavadbhyaḥ
Genitiveśāṭhyavataḥ śāṭhyavatoḥ śāṭhyavatām
Locativeśāṭhyavati śāṭhyavatoḥ śāṭhyavatsu

Adverb -śāṭhyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria