Declension table of ?śāṭhyavat

Deva

MasculineSingularDualPlural
Nominativeśāṭhyavān śāṭhyavantau śāṭhyavantaḥ
Vocativeśāṭhyavan śāṭhyavantau śāṭhyavantaḥ
Accusativeśāṭhyavantam śāṭhyavantau śāṭhyavataḥ
Instrumentalśāṭhyavatā śāṭhyavadbhyām śāṭhyavadbhiḥ
Dativeśāṭhyavate śāṭhyavadbhyām śāṭhyavadbhyaḥ
Ablativeśāṭhyavataḥ śāṭhyavadbhyām śāṭhyavadbhyaḥ
Genitiveśāṭhyavataḥ śāṭhyavatoḥ śāṭhyavatām
Locativeśāṭhyavati śāṭhyavatoḥ śāṭhyavatsu

Compound śāṭhyavat -

Adverb -śāṭhyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria