Declension table of ?śāṭhyāyanīya

Deva

MasculineSingularDualPlural
Nominativeśāṭhyāyanīyaḥ śāṭhyāyanīyau śāṭhyāyanīyāḥ
Vocativeśāṭhyāyanīya śāṭhyāyanīyau śāṭhyāyanīyāḥ
Accusativeśāṭhyāyanīyam śāṭhyāyanīyau śāṭhyāyanīyān
Instrumentalśāṭhyāyanīyena śāṭhyāyanīyābhyām śāṭhyāyanīyaiḥ śāṭhyāyanīyebhiḥ
Dativeśāṭhyāyanīyāya śāṭhyāyanīyābhyām śāṭhyāyanīyebhyaḥ
Ablativeśāṭhyāyanīyāt śāṭhyāyanīyābhyām śāṭhyāyanīyebhyaḥ
Genitiveśāṭhyāyanīyasya śāṭhyāyanīyayoḥ śāṭhyāyanīyānām
Locativeśāṭhyāyanīye śāṭhyāyanīyayoḥ śāṭhyāyanīyeṣu

Compound śāṭhyāyanīya -

Adverb -śāṭhyāyanīyam -śāṭhyāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria