Declension table of ?śāṭhara

Deva

MasculineSingularDualPlural
Nominativeśāṭharaḥ śāṭharau śāṭharāḥ
Vocativeśāṭhara śāṭharau śāṭharāḥ
Accusativeśāṭharam śāṭharau śāṭharān
Instrumentalśāṭhareṇa śāṭharābhyām śāṭharaiḥ śāṭharebhiḥ
Dativeśāṭharāya śāṭharābhyām śāṭharebhyaḥ
Ablativeśāṭharāt śāṭharābhyām śāṭharebhyaḥ
Genitiveśāṭharasya śāṭharayoḥ śāṭharāṇām
Locativeśāṭhare śāṭharayoḥ śāṭhareṣu

Compound śāṭhara -

Adverb -śāṭharam -śāṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria