Declension table of ?śāṭhāyanya

Deva

MasculineSingularDualPlural
Nominativeśāṭhāyanyaḥ śāṭhāyanyau śāṭhāyanyāḥ
Vocativeśāṭhāyanya śāṭhāyanyau śāṭhāyanyāḥ
Accusativeśāṭhāyanyam śāṭhāyanyau śāṭhāyanyān
Instrumentalśāṭhāyanyena śāṭhāyanyābhyām śāṭhāyanyaiḥ śāṭhāyanyebhiḥ
Dativeśāṭhāyanyāya śāṭhāyanyābhyām śāṭhāyanyebhyaḥ
Ablativeśāṭhāyanyāt śāṭhāyanyābhyām śāṭhāyanyebhyaḥ
Genitiveśāṭhāyanyasya śāṭhāyanyayoḥ śāṭhāyanyānām
Locativeśāṭhāyanye śāṭhāyanyayoḥ śāṭhāyanyeṣu

Compound śāṭhāyanya -

Adverb -śāṭhāyanyam -śāṭhāyanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria