Declension table of śāṭa

Deva

MasculineSingularDualPlural
Nominativeśāṭaḥ śāṭau śāṭāḥ
Vocativeśāṭa śāṭau śāṭāḥ
Accusativeśāṭam śāṭau śāṭān
Instrumentalśāṭena śāṭābhyām śāṭaiḥ śāṭebhiḥ
Dativeśāṭāya śāṭābhyām śāṭebhyaḥ
Ablativeśāṭāt śāṭābhyām śāṭebhyaḥ
Genitiveśāṭasya śāṭayoḥ śāṭānām
Locativeśāṭe śāṭayoḥ śāṭeṣu

Compound śāṭa -

Adverb -śāṭam -śāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria