Declension table of ?śāṣpeyin

Deva

MasculineSingularDualPlural
Nominativeśāṣpeyī śāṣpeyiṇau śāṣpeyiṇaḥ
Vocativeśāṣpeyin śāṣpeyiṇau śāṣpeyiṇaḥ
Accusativeśāṣpeyiṇam śāṣpeyiṇau śāṣpeyiṇaḥ
Instrumentalśāṣpeyiṇā śāṣpeyibhyām śāṣpeyibhiḥ
Dativeśāṣpeyiṇe śāṣpeyibhyām śāṣpeyibhyaḥ
Ablativeśāṣpeyiṇaḥ śāṣpeyibhyām śāṣpeyibhyaḥ
Genitiveśāṣpeyiṇaḥ śāṣpeyiṇoḥ śāṣpeyiṇām
Locativeśāṣpeyiṇi śāṣpeyiṇoḥ śāṣpeyiṣu

Compound śāṣpeyi -

Adverb -śāṣpeyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria