Declension table of ?śāṣpeya

Deva

MasculineSingularDualPlural
Nominativeśāṣpeyaḥ śāṣpeyau śāṣpeyāḥ
Vocativeśāṣpeya śāṣpeyau śāṣpeyāḥ
Accusativeśāṣpeyam śāṣpeyau śāṣpeyān
Instrumentalśāṣpeyeṇa śāṣpeyābhyām śāṣpeyaiḥ śāṣpeyebhiḥ
Dativeśāṣpeyāya śāṣpeyābhyām śāṣpeyebhyaḥ
Ablativeśāṣpeyāt śāṣpeyābhyām śāṣpeyebhyaḥ
Genitiveśāṣpeyasya śāṣpeyayoḥ śāṣpeyāṇām
Locativeśāṣpeye śāṣpeyayoḥ śāṣpeyeṣu

Compound śāṣpeya -

Adverb -śāṣpeyam -śāṣpeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria