Declension table of ?śāṣpaka

Deva

NeuterSingularDualPlural
Nominativeśāṣpakam śāṣpake śāṣpakāṇi
Vocativeśāṣpaka śāṣpake śāṣpakāṇi
Accusativeśāṣpakam śāṣpake śāṣpakāṇi
Instrumentalśāṣpakeṇa śāṣpakābhyām śāṣpakaiḥ
Dativeśāṣpakāya śāṣpakābhyām śāṣpakebhyaḥ
Ablativeśāṣpakāt śāṣpakābhyām śāṣpakebhyaḥ
Genitiveśāṣpakasya śāṣpakayoḥ śāṣpakāṇām
Locativeśāṣpake śāṣpakayoḥ śāṣpakeṣu

Compound śāṣpaka -

Adverb -śāṣpakam -śāṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria