Declension table of ?śāṣpaka

Deva

MasculineSingularDualPlural
Nominativeśāṣpakaḥ śāṣpakau śāṣpakāḥ
Vocativeśāṣpaka śāṣpakau śāṣpakāḥ
Accusativeśāṣpakam śāṣpakau śāṣpakān
Instrumentalśāṣpakeṇa śāṣpakābhyām śāṣpakaiḥ śāṣpakebhiḥ
Dativeśāṣpakāya śāṣpakābhyām śāṣpakebhyaḥ
Ablativeśāṣpakāt śāṣpakābhyām śāṣpakebhyaḥ
Genitiveśāṣpakasya śāṣpakayoḥ śāṣpakāṇām
Locativeśāṣpake śāṣpakayoḥ śāṣpakeṣu

Compound śāṣpaka -

Adverb -śāṣpakam -śāṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria