Declension table of ?śāṇopala

Deva

MasculineSingularDualPlural
Nominativeśāṇopalaḥ śāṇopalau śāṇopalāḥ
Vocativeśāṇopala śāṇopalau śāṇopalāḥ
Accusativeśāṇopalam śāṇopalau śāṇopalān
Instrumentalśāṇopalena śāṇopalābhyām śāṇopalaiḥ śāṇopalebhiḥ
Dativeśāṇopalāya śāṇopalābhyām śāṇopalebhyaḥ
Ablativeśāṇopalāt śāṇopalābhyām śāṇopalebhyaḥ
Genitiveśāṇopalasya śāṇopalayoḥ śāṇopalānām
Locativeśāṇopale śāṇopalayoḥ śāṇopaleṣu

Compound śāṇopala -

Adverb -śāṇopalam -śāṇopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria