Declension table of ?śāṇitā

Deva

FeminineSingularDualPlural
Nominativeśāṇitā śāṇite śāṇitāḥ
Vocativeśāṇite śāṇite śāṇitāḥ
Accusativeśāṇitām śāṇite śāṇitāḥ
Instrumentalśāṇitayā śāṇitābhyām śāṇitābhiḥ
Dativeśāṇitāyai śāṇitābhyām śāṇitābhyaḥ
Ablativeśāṇitāyāḥ śāṇitābhyām śāṇitābhyaḥ
Genitiveśāṇitāyāḥ śāṇitayoḥ śāṇitānām
Locativeśāṇitāyām śāṇitayoḥ śāṇitāsu

Adverb -śāṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria