Declension table of ?śāṇita

Deva

MasculineSingularDualPlural
Nominativeśāṇitaḥ śāṇitau śāṇitāḥ
Vocativeśāṇita śāṇitau śāṇitāḥ
Accusativeśāṇitam śāṇitau śāṇitān
Instrumentalśāṇitena śāṇitābhyām śāṇitaiḥ śāṇitebhiḥ
Dativeśāṇitāya śāṇitābhyām śāṇitebhyaḥ
Ablativeśāṇitāt śāṇitābhyām śāṇitebhyaḥ
Genitiveśāṇitasya śāṇitayoḥ śāṇitānām
Locativeśāṇite śāṇitayoḥ śāṇiteṣu

Compound śāṇita -

Adverb -śāṇitam -śāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria