Declension table of ?śāṇika

Deva

MasculineSingularDualPlural
Nominativeśāṇikaḥ śāṇikau śāṇikāḥ
Vocativeśāṇika śāṇikau śāṇikāḥ
Accusativeśāṇikam śāṇikau śāṇikān
Instrumentalśāṇikena śāṇikābhyām śāṇikaiḥ śāṇikebhiḥ
Dativeśāṇikāya śāṇikābhyām śāṇikebhyaḥ
Ablativeśāṇikāt śāṇikābhyām śāṇikebhyaḥ
Genitiveśāṇikasya śāṇikayoḥ śāṇikānām
Locativeśāṇike śāṇikayoḥ śāṇikeṣu

Compound śāṇika -

Adverb -śāṇikam -śāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria