Declension table of ?śāṇīra

Deva

NeuterSingularDualPlural
Nominativeśāṇīram śāṇīre śāṇīrāṇi
Vocativeśāṇīra śāṇīre śāṇīrāṇi
Accusativeśāṇīram śāṇīre śāṇīrāṇi
Instrumentalśāṇīreṇa śāṇīrābhyām śāṇīraiḥ
Dativeśāṇīrāya śāṇīrābhyām śāṇīrebhyaḥ
Ablativeśāṇīrāt śāṇīrābhyām śāṇīrebhyaḥ
Genitiveśāṇīrasya śāṇīrayoḥ śāṇīrāṇām
Locativeśāṇīre śāṇīrayoḥ śāṇīreṣu

Compound śāṇīra -

Adverb -śāṇīram -śāṇīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria