Declension table of ?śāṇī

Deva

FeminineSingularDualPlural
Nominativeśāṇī śāṇyau śāṇyaḥ
Vocativeśāṇi śāṇyau śāṇyaḥ
Accusativeśāṇīm śāṇyau śāṇīḥ
Instrumentalśāṇyā śāṇībhyām śāṇībhiḥ
Dativeśāṇyai śāṇībhyām śāṇībhyaḥ
Ablativeśāṇyāḥ śāṇībhyām śāṇībhyaḥ
Genitiveśāṇyāḥ śāṇyoḥ śāṇīnām
Locativeśāṇyām śāṇyoḥ śāṇīṣu

Compound śāṇi - śāṇī -

Adverb -śāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria