Declension table of ?śāṇi

Deva

MasculineSingularDualPlural
Nominativeśāṇiḥ śāṇī śāṇayaḥ
Vocativeśāṇe śāṇī śāṇayaḥ
Accusativeśāṇim śāṇī śāṇīn
Instrumentalśāṇinā śāṇibhyām śāṇibhiḥ
Dativeśāṇaye śāṇibhyām śāṇibhyaḥ
Ablativeśāṇeḥ śāṇibhyām śāṇibhyaḥ
Genitiveśāṇeḥ śāṇyoḥ śāṇīnām
Locativeśāṇau śāṇyoḥ śāṇiṣu

Compound śāṇi -

Adverb -śāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria