Declension table of ?śāṇavatya

Deva

MasculineSingularDualPlural
Nominativeśāṇavatyaḥ śāṇavatyau śāṇavatyāḥ
Vocativeśāṇavatya śāṇavatyau śāṇavatyāḥ
Accusativeśāṇavatyam śāṇavatyau śāṇavatyān
Instrumentalśāṇavatyena śāṇavatyābhyām śāṇavatyaiḥ śāṇavatyebhiḥ
Dativeśāṇavatyāya śāṇavatyābhyām śāṇavatyebhyaḥ
Ablativeśāṇavatyāt śāṇavatyābhyām śāṇavatyebhyaḥ
Genitiveśāṇavatyasya śāṇavatyayoḥ śāṇavatyānām
Locativeśāṇavatye śāṇavatyayoḥ śāṇavatyeṣu

Compound śāṇavatya -

Adverb -śāṇavatyam -śāṇavatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria