Declension table of ?śāṇavāsa

Deva

MasculineSingularDualPlural
Nominativeśāṇavāsaḥ śāṇavāsau śāṇavāsāḥ
Vocativeśāṇavāsa śāṇavāsau śāṇavāsāḥ
Accusativeśāṇavāsam śāṇavāsau śāṇavāsān
Instrumentalśāṇavāsena śāṇavāsābhyām śāṇavāsaiḥ śāṇavāsebhiḥ
Dativeśāṇavāsāya śāṇavāsābhyām śāṇavāsebhyaḥ
Ablativeśāṇavāsāt śāṇavāsābhyām śāṇavāsebhyaḥ
Genitiveśāṇavāsasya śāṇavāsayoḥ śāṇavāsānām
Locativeśāṇavāse śāṇavāsayoḥ śāṇavāseṣu

Compound śāṇavāsa -

Adverb -śāṇavāsam -śāṇavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria