Declension table of ?śāṇapramaṇa

Deva

NeuterSingularDualPlural
Nominativeśāṇapramaṇam śāṇapramaṇe śāṇapramaṇāni
Vocativeśāṇapramaṇa śāṇapramaṇe śāṇapramaṇāni
Accusativeśāṇapramaṇam śāṇapramaṇe śāṇapramaṇāni
Instrumentalśāṇapramaṇena śāṇapramaṇābhyām śāṇapramaṇaiḥ
Dativeśāṇapramaṇāya śāṇapramaṇābhyām śāṇapramaṇebhyaḥ
Ablativeśāṇapramaṇāt śāṇapramaṇābhyām śāṇapramaṇebhyaḥ
Genitiveśāṇapramaṇasya śāṇapramaṇayoḥ śāṇapramaṇānām
Locativeśāṇapramaṇe śāṇapramaṇayoḥ śāṇapramaṇeṣu

Compound śāṇapramaṇa -

Adverb -śāṇapramaṇam -śāṇapramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria