Declension table of ?śāṇapāda

Deva

MasculineSingularDualPlural
Nominativeśāṇapādaḥ śāṇapādau śāṇapādāḥ
Vocativeśāṇapāda śāṇapādau śāṇapādāḥ
Accusativeśāṇapādam śāṇapādau śāṇapādān
Instrumentalśāṇapādena śāṇapādābhyām śāṇapādaiḥ śāṇapādebhiḥ
Dativeśāṇapādāya śāṇapādābhyām śāṇapādebhyaḥ
Ablativeśāṇapādāt śāṇapādābhyām śāṇapādebhyaḥ
Genitiveśāṇapādasya śāṇapādayoḥ śāṇapādānām
Locativeśāṇapāde śāṇapādayoḥ śāṇapādeṣu

Compound śāṇapāda -

Adverb -śāṇapādam -śāṇapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria