Declension table of ?śāṇaka

Deva

MasculineSingularDualPlural
Nominativeśāṇakaḥ śāṇakau śāṇakāḥ
Vocativeśāṇaka śāṇakau śāṇakāḥ
Accusativeśāṇakam śāṇakau śāṇakān
Instrumentalśāṇakena śāṇakābhyām śāṇakaiḥ śāṇakebhiḥ
Dativeśāṇakāya śāṇakābhyām śāṇakebhyaḥ
Ablativeśāṇakāt śāṇakābhyām śāṇakebhyaḥ
Genitiveśāṇakasya śāṇakayoḥ śāṇakānām
Locativeśāṇake śāṇakayoḥ śāṇakeṣu

Compound śāṇaka -

Adverb -śāṇakam -śāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria