Declension table of ?śāṇāśman

Deva

NeuterSingularDualPlural
Nominativeśāṇāśma śāṇāśmanī śāṇāśmāni
Vocativeśāṇāśman śāṇāśma śāṇāśmanī śāṇāśmāni
Accusativeśāṇāśma śāṇāśmanī śāṇāśmāni
Instrumentalśāṇāśmanā śāṇāśmabhyām śāṇāśmabhiḥ
Dativeśāṇāśmane śāṇāśmabhyām śāṇāśmabhyaḥ
Ablativeśāṇāśmanaḥ śāṇāśmabhyām śāṇāśmabhyaḥ
Genitiveśāṇāśmanaḥ śāṇāśmanoḥ śāṇāśmanām
Locativeśāṇāśmani śāṇāśmanoḥ śāṇāśmasu

Compound śāṇāśma -

Adverb -śāṇāśma -śāṇāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria