Declension table of ?śāṇāśmaka

Deva

NeuterSingularDualPlural
Nominativeśāṇāśmakam śāṇāśmake śāṇāśmakāni
Vocativeśāṇāśmaka śāṇāśmake śāṇāśmakāni
Accusativeśāṇāśmakam śāṇāśmake śāṇāśmakāni
Instrumentalśāṇāśmakena śāṇāśmakābhyām śāṇāśmakaiḥ
Dativeśāṇāśmakāya śāṇāśmakābhyām śāṇāśmakebhyaḥ
Ablativeśāṇāśmakāt śāṇāśmakābhyām śāṇāśmakebhyaḥ
Genitiveśāṇāśmakasya śāṇāśmakayoḥ śāṇāśmakānām
Locativeśāṇāśmake śāṇāśmakayoḥ śāṇāśmakeṣu

Compound śāṇāśmaka -

Adverb -śāṇāśmakam -śāṇāśmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria