Declension table of ?śāṇa

Deva

MasculineSingularDualPlural
Nominativeśāṇaḥ śāṇau śāṇāḥ
Vocativeśāṇa śāṇau śāṇāḥ
Accusativeśāṇam śāṇau śāṇān
Instrumentalśāṇena śāṇābhyām śāṇaiḥ śāṇebhiḥ
Dativeśāṇāya śāṇābhyām śāṇebhyaḥ
Ablativeśāṇāt śāṇābhyām śāṇebhyaḥ
Genitiveśāṇasya śāṇayoḥ śāṇānām
Locativeśāṇe śāṇayoḥ śāṇeṣu

Compound śāṇa -

Adverb -śāṇam -śāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria