Declension table of ?śāṇḍilyavidyā

Deva

FeminineSingularDualPlural
Nominativeśāṇḍilyavidyā śāṇḍilyavidye śāṇḍilyavidyāḥ
Vocativeśāṇḍilyavidye śāṇḍilyavidye śāṇḍilyavidyāḥ
Accusativeśāṇḍilyavidyām śāṇḍilyavidye śāṇḍilyavidyāḥ
Instrumentalśāṇḍilyavidyayā śāṇḍilyavidyābhyām śāṇḍilyavidyābhiḥ
Dativeśāṇḍilyavidyāyai śāṇḍilyavidyābhyām śāṇḍilyavidyābhyaḥ
Ablativeśāṇḍilyavidyāyāḥ śāṇḍilyavidyābhyām śāṇḍilyavidyābhyaḥ
Genitiveśāṇḍilyavidyāyāḥ śāṇḍilyavidyayoḥ śāṇḍilyavidyānām
Locativeśāṇḍilyavidyāyām śāṇḍilyavidyayoḥ śāṇḍilyavidyāsu

Adverb -śāṇḍilyavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria