Declension table of ?śāṇḍilyasūtrīya

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyasūtrīyam śāṇḍilyasūtrīye śāṇḍilyasūtrīyāṇi
Vocativeśāṇḍilyasūtrīya śāṇḍilyasūtrīye śāṇḍilyasūtrīyāṇi
Accusativeśāṇḍilyasūtrīyam śāṇḍilyasūtrīye śāṇḍilyasūtrīyāṇi
Instrumentalśāṇḍilyasūtrīyeṇa śāṇḍilyasūtrīyābhyām śāṇḍilyasūtrīyaiḥ
Dativeśāṇḍilyasūtrīyāya śāṇḍilyasūtrīyābhyām śāṇḍilyasūtrīyebhyaḥ
Ablativeśāṇḍilyasūtrīyāt śāṇḍilyasūtrīyābhyām śāṇḍilyasūtrīyebhyaḥ
Genitiveśāṇḍilyasūtrīyasya śāṇḍilyasūtrīyayoḥ śāṇḍilyasūtrīyāṇām
Locativeśāṇḍilyasūtrīye śāṇḍilyasūtrīyayoḥ śāṇḍilyasūtrīyeṣu

Compound śāṇḍilyasūtrīya -

Adverb -śāṇḍilyasūtrīyam -śāṇḍilyasūtrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria