Declension table of ?śāṇḍilyasūtrīya

Deva

MasculineSingularDualPlural
Nominativeśāṇḍilyasūtrīyaḥ śāṇḍilyasūtrīyau śāṇḍilyasūtrīyāḥ
Vocativeśāṇḍilyasūtrīya śāṇḍilyasūtrīyau śāṇḍilyasūtrīyāḥ
Accusativeśāṇḍilyasūtrīyam śāṇḍilyasūtrīyau śāṇḍilyasūtrīyān
Instrumentalśāṇḍilyasūtrīyeṇa śāṇḍilyasūtrīyābhyām śāṇḍilyasūtrīyaiḥ śāṇḍilyasūtrīyebhiḥ
Dativeśāṇḍilyasūtrīyāya śāṇḍilyasūtrīyābhyām śāṇḍilyasūtrīyebhyaḥ
Ablativeśāṇḍilyasūtrīyāt śāṇḍilyasūtrīyābhyām śāṇḍilyasūtrīyebhyaḥ
Genitiveśāṇḍilyasūtrīyasya śāṇḍilyasūtrīyayoḥ śāṇḍilyasūtrīyāṇām
Locativeśāṇḍilyasūtrīye śāṇḍilyasūtrīyayoḥ śāṇḍilyasūtrīyeṣu

Compound śāṇḍilyasūtrīya -

Adverb -śāṇḍilyasūtrīyam -śāṇḍilyasūtrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria